Declension table of vāmakaṭistha

Deva

MasculineSingularDualPlural
Nominativevāmakaṭisthaḥ vāmakaṭisthau vāmakaṭisthāḥ
Vocativevāmakaṭistha vāmakaṭisthau vāmakaṭisthāḥ
Accusativevāmakaṭistham vāmakaṭisthau vāmakaṭisthān
Instrumentalvāmakaṭisthena vāmakaṭisthābhyām vāmakaṭisthaiḥ
Dativevāmakaṭisthāya vāmakaṭisthābhyām vāmakaṭisthebhyaḥ
Ablativevāmakaṭisthāt vāmakaṭisthābhyām vāmakaṭisthebhyaḥ
Genitivevāmakaṭisthasya vāmakaṭisthayoḥ vāmakaṭisthānām
Locativevāmakaṭisthe vāmakaṭisthayoḥ vāmakaṭistheṣu

Compound vāmakaṭistha -

Adverb -vāmakaṭistham -vāmakaṭisthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria