Declension table of ?vāmajuṣṭa

Deva

NeuterSingularDualPlural
Nominativevāmajuṣṭam vāmajuṣṭe vāmajuṣṭāni
Vocativevāmajuṣṭa vāmajuṣṭe vāmajuṣṭāni
Accusativevāmajuṣṭam vāmajuṣṭe vāmajuṣṭāni
Instrumentalvāmajuṣṭena vāmajuṣṭābhyām vāmajuṣṭaiḥ
Dativevāmajuṣṭāya vāmajuṣṭābhyām vāmajuṣṭebhyaḥ
Ablativevāmajuṣṭāt vāmajuṣṭābhyām vāmajuṣṭebhyaḥ
Genitivevāmajuṣṭasya vāmajuṣṭayoḥ vāmajuṣṭānām
Locativevāmajuṣṭe vāmajuṣṭayoḥ vāmajuṣṭeṣu

Compound vāmajuṣṭa -

Adverb -vāmajuṣṭam -vāmajuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria