Declension table of ?vāmajāta

Deva

NeuterSingularDualPlural
Nominativevāmajātam vāmajāte vāmajātāni
Vocativevāmajāta vāmajāte vāmajātāni
Accusativevāmajātam vāmajāte vāmajātāni
Instrumentalvāmajātena vāmajātābhyām vāmajātaiḥ
Dativevāmajātāya vāmajātābhyām vāmajātebhyaḥ
Ablativevāmajātāt vāmajātābhyām vāmajātebhyaḥ
Genitivevāmajātasya vāmajātayoḥ vāmajātānām
Locativevāmajāte vāmajātayoḥ vāmajāteṣu

Compound vāmajāta -

Adverb -vāmajātam -vāmajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria