Declension table of vāmajāta

Deva

MasculineSingularDualPlural
Nominativevāmajātaḥ vāmajātau vāmajātāḥ
Vocativevāmajāta vāmajātau vāmajātāḥ
Accusativevāmajātam vāmajātau vāmajātān
Instrumentalvāmajātena vāmajātābhyām vāmajātaiḥ
Dativevāmajātāya vāmajātābhyām vāmajātebhyaḥ
Ablativevāmajātāt vāmajātābhyām vāmajātebhyaḥ
Genitivevāmajātasya vāmajātayoḥ vāmajātānām
Locativevāmajāte vāmajātayoḥ vāmajāteṣu

Compound vāmajāta -

Adverb -vāmajātam -vāmajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria