Declension table of vāmaikavṛttitvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmaikavṛttitvam | vāmaikavṛttitve | vāmaikavṛttitvāni |
Vocative | vāmaikavṛttitva | vāmaikavṛttitve | vāmaikavṛttitvāni |
Accusative | vāmaikavṛttitvam | vāmaikavṛttitve | vāmaikavṛttitvāni |
Instrumental | vāmaikavṛttitvena | vāmaikavṛttitvābhyām | vāmaikavṛttitvaiḥ |
Dative | vāmaikavṛttitvāya | vāmaikavṛttitvābhyām | vāmaikavṛttitvebhyaḥ |
Ablative | vāmaikavṛttitvāt | vāmaikavṛttitvābhyām | vāmaikavṛttitvebhyaḥ |
Genitive | vāmaikavṛttitvasya | vāmaikavṛttitvayoḥ | vāmaikavṛttitvānām |
Locative | vāmaikavṛttitve | vāmaikavṛttitvayoḥ | vāmaikavṛttitveṣu |