Declension table of ?vāmaikavṛttitva

Deva

NeuterSingularDualPlural
Nominativevāmaikavṛttitvam vāmaikavṛttitve vāmaikavṛttitvāni
Vocativevāmaikavṛttitva vāmaikavṛttitve vāmaikavṛttitvāni
Accusativevāmaikavṛttitvam vāmaikavṛttitve vāmaikavṛttitvāni
Instrumentalvāmaikavṛttitvena vāmaikavṛttitvābhyām vāmaikavṛttitvaiḥ
Dativevāmaikavṛttitvāya vāmaikavṛttitvābhyām vāmaikavṛttitvebhyaḥ
Ablativevāmaikavṛttitvāt vāmaikavṛttitvābhyām vāmaikavṛttitvebhyaḥ
Genitivevāmaikavṛttitvasya vāmaikavṛttitvayoḥ vāmaikavṛttitvānām
Locativevāmaikavṛttitve vāmaikavṛttitvayoḥ vāmaikavṛttitveṣu

Compound vāmaikavṛttitva -

Adverb -vāmaikavṛttitvam -vāmaikavṛttitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria