Declension table of ?vāmadhvaja

Deva

MasculineSingularDualPlural
Nominativevāmadhvajaḥ vāmadhvajau vāmadhvajāḥ
Vocativevāmadhvaja vāmadhvajau vāmadhvajāḥ
Accusativevāmadhvajam vāmadhvajau vāmadhvajān
Instrumentalvāmadhvajena vāmadhvajābhyām vāmadhvajaiḥ vāmadhvajebhiḥ
Dativevāmadhvajāya vāmadhvajābhyām vāmadhvajebhyaḥ
Ablativevāmadhvajāt vāmadhvajābhyām vāmadhvajebhyaḥ
Genitivevāmadhvajasya vāmadhvajayoḥ vāmadhvajānām
Locativevāmadhvaje vāmadhvajayoḥ vāmadhvajeṣu

Compound vāmadhvaja -

Adverb -vāmadhvajam -vāmadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria