Declension table of ?vāmadevyā

Deva

FeminineSingularDualPlural
Nominativevāmadevyā vāmadevye vāmadevyāḥ
Vocativevāmadevye vāmadevye vāmadevyāḥ
Accusativevāmadevyām vāmadevye vāmadevyāḥ
Instrumentalvāmadevyayā vāmadevyābhyām vāmadevyābhiḥ
Dativevāmadevyāyai vāmadevyābhyām vāmadevyābhyaḥ
Ablativevāmadevyāyāḥ vāmadevyābhyām vāmadevyābhyaḥ
Genitivevāmadevyāyāḥ vāmadevyayoḥ vāmadevyānām
Locativevāmadevyāyām vāmadevyayoḥ vāmadevyāsu

Adverb -vāmadevyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria