Declension table of vāmadevya

Deva

MasculineSingularDualPlural
Nominativevāmadevyaḥ vāmadevyau vāmadevyāḥ
Vocativevāmadevya vāmadevyau vāmadevyāḥ
Accusativevāmadevyam vāmadevyau vāmadevyān
Instrumentalvāmadevyena vāmadevyābhyām vāmadevyaiḥ
Dativevāmadevyāya vāmadevyābhyām vāmadevyebhyaḥ
Ablativevāmadevyāt vāmadevyābhyām vāmadevyebhyaḥ
Genitivevāmadevyasya vāmadevyayoḥ vāmadevyānām
Locativevāmadevye vāmadevyayoḥ vāmadevyeṣu

Compound vāmadevya -

Adverb -vāmadevyam -vāmadevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria