Declension table of ?vāmadevī

Deva

FeminineSingularDualPlural
Nominativevāmadevī vāmadevyau vāmadevyaḥ
Vocativevāmadevi vāmadevyau vāmadevyaḥ
Accusativevāmadevīm vāmadevyau vāmadevīḥ
Instrumentalvāmadevyā vāmadevībhyām vāmadevībhiḥ
Dativevāmadevyai vāmadevībhyām vāmadevībhyaḥ
Ablativevāmadevyāḥ vāmadevībhyām vāmadevībhyaḥ
Genitivevāmadevyāḥ vāmadevyoḥ vāmadevīnām
Locativevāmadevyām vāmadevyoḥ vāmadevīṣu

Compound vāmadevi - vāmadevī -

Adverb -vāmadevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria