Declension table of ?vāmadevasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevāmadevasaṃhitā vāmadevasaṃhite vāmadevasaṃhitāḥ
Vocativevāmadevasaṃhite vāmadevasaṃhite vāmadevasaṃhitāḥ
Accusativevāmadevasaṃhitām vāmadevasaṃhite vāmadevasaṃhitāḥ
Instrumentalvāmadevasaṃhitayā vāmadevasaṃhitābhyām vāmadevasaṃhitābhiḥ
Dativevāmadevasaṃhitāyai vāmadevasaṃhitābhyām vāmadevasaṃhitābhyaḥ
Ablativevāmadevasaṃhitāyāḥ vāmadevasaṃhitābhyām vāmadevasaṃhitābhyaḥ
Genitivevāmadevasaṃhitāyāḥ vāmadevasaṃhitayoḥ vāmadevasaṃhitānām
Locativevāmadevasaṃhitāyām vāmadevasaṃhitayoḥ vāmadevasaṃhitāsu

Adverb -vāmadevasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria