Declension table of vāmadeva

Deva

NeuterSingularDualPlural
Nominativevāmadevam vāmadeve vāmadevāni
Vocativevāmadeva vāmadeve vāmadevāni
Accusativevāmadevam vāmadeve vāmadevāni
Instrumentalvāmadevena vāmadevābhyām vāmadevaiḥ
Dativevāmadevāya vāmadevābhyām vāmadevebhyaḥ
Ablativevāmadevāt vāmadevābhyām vāmadevebhyaḥ
Genitivevāmadevasya vāmadevayoḥ vāmadevānām
Locativevāmadeve vāmadevayoḥ vāmadeveṣu

Compound vāmadeva -

Adverb -vāmadevam -vāmadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria