Declension table of ?vāmadattā

Deva

FeminineSingularDualPlural
Nominativevāmadattā vāmadatte vāmadattāḥ
Vocativevāmadatte vāmadatte vāmadattāḥ
Accusativevāmadattām vāmadatte vāmadattāḥ
Instrumentalvāmadattayā vāmadattābhyām vāmadattābhiḥ
Dativevāmadattāyai vāmadattābhyām vāmadattābhyaḥ
Ablativevāmadattāyāḥ vāmadattābhyām vāmadattābhyaḥ
Genitivevāmadattāyāḥ vāmadattayoḥ vāmadattānām
Locativevāmadattāyām vāmadattayoḥ vāmadattāsu

Adverb -vāmadattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria