Declension table of ?vāmadṛś

Deva

FeminineSingularDualPlural
Nominativevāmadṛk vāmadṛśau vāmadṛśaḥ
Vocativevāmadṛk vāmadṛśau vāmadṛśaḥ
Accusativevāmadṛśam vāmadṛśau vāmadṛśaḥ
Instrumentalvāmadṛśā vāmadṛgbhyām vāmadṛgbhiḥ
Dativevāmadṛśe vāmadṛgbhyām vāmadṛgbhyaḥ
Ablativevāmadṛśaḥ vāmadṛgbhyām vāmadṛgbhyaḥ
Genitivevāmadṛśaḥ vāmadṛśoḥ vāmadṛśām
Locativevāmadṛśi vāmadṛśoḥ vāmadṛkṣu

Compound vāmadṛk -

Adverb -vāmadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria