Declension table of ?vāmadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativevāmadṛṣṭiḥ vāmadṛṣṭī vāmadṛṣṭayaḥ
Vocativevāmadṛṣṭe vāmadṛṣṭī vāmadṛṣṭayaḥ
Accusativevāmadṛṣṭim vāmadṛṣṭī vāmadṛṣṭīḥ
Instrumentalvāmadṛṣṭyā vāmadṛṣṭibhyām vāmadṛṣṭibhiḥ
Dativevāmadṛṣṭyai vāmadṛṣṭaye vāmadṛṣṭibhyām vāmadṛṣṭibhyaḥ
Ablativevāmadṛṣṭyāḥ vāmadṛṣṭeḥ vāmadṛṣṭibhyām vāmadṛṣṭibhyaḥ
Genitivevāmadṛṣṭyāḥ vāmadṛṣṭeḥ vāmadṛṣṭyoḥ vāmadṛṣṭīnām
Locativevāmadṛṣṭyām vāmadṛṣṭau vāmadṛṣṭyoḥ vāmadṛṣṭiṣu

Compound vāmadṛṣṭi -

Adverb -vāmadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria