Declension table of vāmacūlaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmacūlaḥ | vāmacūlau | vāmacūlāḥ |
Vocative | vāmacūla | vāmacūlau | vāmacūlāḥ |
Accusative | vāmacūlam | vāmacūlau | vāmacūlān |
Instrumental | vāmacūlena | vāmacūlābhyām | vāmacūlaiḥ |
Dative | vāmacūlāya | vāmacūlābhyām | vāmacūlebhyaḥ |
Ablative | vāmacūlāt | vāmacūlābhyām | vāmacūlebhyaḥ |
Genitive | vāmacūlasya | vāmacūlayoḥ | vāmacūlānām |
Locative | vāmacūle | vāmacūlayoḥ | vāmacūleṣu |