Declension table of vāmacūla

Deva

MasculineSingularDualPlural
Nominativevāmacūlaḥ vāmacūlau vāmacūlāḥ
Vocativevāmacūla vāmacūlau vāmacūlāḥ
Accusativevāmacūlam vāmacūlau vāmacūlān
Instrumentalvāmacūlena vāmacūlābhyām vāmacūlaiḥ
Dativevāmacūlāya vāmacūlābhyām vāmacūlebhyaḥ
Ablativevāmacūlāt vāmacūlābhyām vāmacūlebhyaḥ
Genitivevāmacūlasya vāmacūlayoḥ vāmacūlānām
Locativevāmacūle vāmacūlayoḥ vāmacūleṣu

Compound vāmacūla -

Adverb -vāmacūlam -vāmacūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria