Declension table of ?vāmabhāṣiṇiṇī

Deva

FeminineSingularDualPlural
Nominativevāmabhāṣiṇiṇī vāmabhāṣiṇiṇyau vāmabhāṣiṇiṇyaḥ
Vocativevāmabhāṣiṇiṇi vāmabhāṣiṇiṇyau vāmabhāṣiṇiṇyaḥ
Accusativevāmabhāṣiṇiṇīm vāmabhāṣiṇiṇyau vāmabhāṣiṇiṇīḥ
Instrumentalvāmabhāṣiṇiṇyā vāmabhāṣiṇiṇībhyām vāmabhāṣiṇiṇībhiḥ
Dativevāmabhāṣiṇiṇyai vāmabhāṣiṇiṇībhyām vāmabhāṣiṇiṇībhyaḥ
Ablativevāmabhāṣiṇiṇyāḥ vāmabhāṣiṇiṇībhyām vāmabhāṣiṇiṇībhyaḥ
Genitivevāmabhāṣiṇiṇyāḥ vāmabhāṣiṇiṇyoḥ vāmabhāṣiṇiṇīnām
Locativevāmabhāṣiṇiṇyām vāmabhāṣiṇiṇyoḥ vāmabhāṣiṇiṇīṣu

Compound vāmabhāṣiṇiṇi - vāmabhāṣiṇiṇī -

Adverb -vāmabhāṣiṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria