Declension table of ?vāmāvartā

Deva

FeminineSingularDualPlural
Nominativevāmāvartā vāmāvarte vāmāvartāḥ
Vocativevāmāvarte vāmāvarte vāmāvartāḥ
Accusativevāmāvartām vāmāvarte vāmāvartāḥ
Instrumentalvāmāvartayā vāmāvartābhyām vāmāvartābhiḥ
Dativevāmāvartāyai vāmāvartābhyām vāmāvartābhyaḥ
Ablativevāmāvartāyāḥ vāmāvartābhyām vāmāvartābhyaḥ
Genitivevāmāvartāyāḥ vāmāvartayoḥ vāmāvartānām
Locativevāmāvartāyām vāmāvartayoḥ vāmāvartāsu

Adverb -vāmāvartam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria