Declension table of ?vāmāvarta

Deva

NeuterSingularDualPlural
Nominativevāmāvartam vāmāvarte vāmāvartāni
Vocativevāmāvarta vāmāvarte vāmāvartāni
Accusativevāmāvartam vāmāvarte vāmāvartāni
Instrumentalvāmāvartena vāmāvartābhyām vāmāvartaiḥ
Dativevāmāvartāya vāmāvartābhyām vāmāvartebhyaḥ
Ablativevāmāvartāt vāmāvartābhyām vāmāvartebhyaḥ
Genitivevāmāvartasya vāmāvartayoḥ vāmāvartānām
Locativevāmāvarte vāmāvartayoḥ vāmāvarteṣu

Compound vāmāvarta -

Adverb -vāmāvartam -vāmāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria