Declension table of ?vāmāvarta

Deva

MasculineSingularDualPlural
Nominativevāmāvartaḥ vāmāvartau vāmāvartāḥ
Vocativevāmāvarta vāmāvartau vāmāvartāḥ
Accusativevāmāvartam vāmāvartau vāmāvartān
Instrumentalvāmāvartena vāmāvartābhyām vāmāvartaiḥ vāmāvartebhiḥ
Dativevāmāvartāya vāmāvartābhyām vāmāvartebhyaḥ
Ablativevāmāvartāt vāmāvartābhyām vāmāvartebhyaḥ
Genitivevāmāvartasya vāmāvartayoḥ vāmāvartānām
Locativevāmāvarte vāmāvartayoḥ vāmāvarteṣu

Compound vāmāvarta -

Adverb -vāmāvartam -vāmāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria