Declension table of ?vāmāvacarā

Deva

FeminineSingularDualPlural
Nominativevāmāvacarā vāmāvacare vāmāvacarāḥ
Vocativevāmāvacare vāmāvacare vāmāvacarāḥ
Accusativevāmāvacarām vāmāvacare vāmāvacarāḥ
Instrumentalvāmāvacarayā vāmāvacarābhyām vāmāvacarābhiḥ
Dativevāmāvacarāyai vāmāvacarābhyām vāmāvacarābhyaḥ
Ablativevāmāvacarāyāḥ vāmāvacarābhyām vāmāvacarābhyaḥ
Genitivevāmāvacarāyāḥ vāmāvacarayoḥ vāmāvacarāṇām
Locativevāmāvacarāyām vāmāvacarayoḥ vāmāvacarāsu

Adverb -vāmāvacaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria