Declension table of ?vāmārciṣā

Deva

FeminineSingularDualPlural
Nominativevāmārciṣā vāmārciṣe vāmārciṣāḥ
Vocativevāmārciṣe vāmārciṣe vāmārciṣāḥ
Accusativevāmārciṣām vāmārciṣe vāmārciṣāḥ
Instrumentalvāmārciṣayā vāmārciṣābhyām vāmārciṣābhiḥ
Dativevāmārciṣāyai vāmārciṣābhyām vāmārciṣābhyaḥ
Ablativevāmārciṣāyāḥ vāmārciṣābhyām vāmārciṣābhyaḥ
Genitivevāmārciṣāyāḥ vāmārciṣayoḥ vāmārciṣāṇām
Locativevāmārciṣāyām vāmārciṣayoḥ vāmārciṣāsu

Adverb -vāmārciṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria