Declension table of ?vāmārcanacandrikā

Deva

FeminineSingularDualPlural
Nominativevāmārcanacandrikā vāmārcanacandrike vāmārcanacandrikāḥ
Vocativevāmārcanacandrike vāmārcanacandrike vāmārcanacandrikāḥ
Accusativevāmārcanacandrikām vāmārcanacandrike vāmārcanacandrikāḥ
Instrumentalvāmārcanacandrikayā vāmārcanacandrikābhyām vāmārcanacandrikābhiḥ
Dativevāmārcanacandrikāyai vāmārcanacandrikābhyām vāmārcanacandrikābhyaḥ
Ablativevāmārcanacandrikāyāḥ vāmārcanacandrikābhyām vāmārcanacandrikābhyaḥ
Genitivevāmārcanacandrikāyāḥ vāmārcanacandrikayoḥ vāmārcanacandrikāṇām
Locativevāmārcanacandrikāyām vāmārcanacandrikayoḥ vāmārcanacandrikāsu

Adverb -vāmārcanacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria