Declension table of vāmārambha

Deva

MasculineSingularDualPlural
Nominativevāmārambhaḥ vāmārambhau vāmārambhāḥ
Vocativevāmārambha vāmārambhau vāmārambhāḥ
Accusativevāmārambham vāmārambhau vāmārambhān
Instrumentalvāmārambheṇa vāmārambhābhyām vāmārambhaiḥ
Dativevāmārambhāya vāmārambhābhyām vāmārambhebhyaḥ
Ablativevāmārambhāt vāmārambhābhyām vāmārambhebhyaḥ
Genitivevāmārambhasya vāmārambhayoḥ vāmārambhāṇām
Locativevāmārambhe vāmārambhayoḥ vāmārambheṣu

Compound vāmārambha -

Adverb -vāmārambham -vāmārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria