Declension table of ?vāmākṣi

Deva

NeuterSingularDualPlural
Nominativevāmākṣi vāmākṣiṇī vāmākṣīṇi
Vocativevāmākṣi vāmākṣiṇī vāmākṣīṇi
Accusativevāmākṣi vāmākṣiṇī vāmākṣīṇi
Instrumentalvāmākṣiṇā vāmākṣibhyām vāmākṣibhiḥ
Dativevāmākṣiṇe vāmākṣibhyām vāmākṣibhyaḥ
Ablativevāmākṣiṇaḥ vāmākṣibhyām vāmākṣibhyaḥ
Genitivevāmākṣiṇaḥ vāmākṣiṇoḥ vāmākṣīṇām
Locativevāmākṣiṇi vāmākṣiṇoḥ vāmākṣiṣu

Compound vāmākṣi -

Adverb -vāmākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria