Declension table of ?vāmāgama

Deva

MasculineSingularDualPlural
Nominativevāmāgamaḥ vāmāgamau vāmāgamāḥ
Vocativevāmāgama vāmāgamau vāmāgamāḥ
Accusativevāmāgamam vāmāgamau vāmāgamān
Instrumentalvāmāgamena vāmāgamābhyām vāmāgamaiḥ vāmāgamebhiḥ
Dativevāmāgamāya vāmāgamābhyām vāmāgamebhyaḥ
Ablativevāmāgamāt vāmāgamābhyām vāmāgamebhyaḥ
Genitivevāmāgamasya vāmāgamayoḥ vāmāgamānām
Locativevāmāgame vāmāgamayoḥ vāmāgameṣu

Compound vāmāgama -

Adverb -vāmāgamam -vāmāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria