Declension table of vāmācāra

Deva

NeuterSingularDualPlural
Nominativevāmācāram vāmācāre vāmācārāṇi
Vocativevāmācāra vāmācāre vāmācārāṇi
Accusativevāmācāram vāmācāre vāmācārāṇi
Instrumentalvāmācāreṇa vāmācārābhyām vāmācāraiḥ
Dativevāmācārāya vāmācārābhyām vāmācārebhyaḥ
Ablativevāmācārāt vāmācārābhyām vāmācārebhyaḥ
Genitivevāmācārasya vāmācārayoḥ vāmācārāṇām
Locativevāmācāre vāmācārayoḥ vāmācāreṣu

Compound vāmācāra -

Adverb -vāmācāram -vāmācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria