Declension table of ?vāma

Deva

NeuterSingularDualPlural
Nominativevāmam vāme vāmāni
Vocativevāma vāme vāmāni
Accusativevāmam vāme vāmāni
Instrumentalvāmena vāmābhyām vāmaiḥ
Dativevāmāya vāmābhyām vāmebhyaḥ
Ablativevāmāt vāmābhyām vāmebhyaḥ
Genitivevāmasya vāmayoḥ vāmānām
Locativevāme vāmayoḥ vāmeṣu

Compound vāma -

Adverb -vāmam -vāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria