Declension table of ?vālūkā

Deva

FeminineSingularDualPlural
Nominativevālūkā vālūke vālūkāḥ
Vocativevālūke vālūke vālūkāḥ
Accusativevālūkām vālūke vālūkāḥ
Instrumentalvālūkayā vālūkābhyām vālūkābhiḥ
Dativevālūkāyai vālūkābhyām vālūkābhyaḥ
Ablativevālūkāyāḥ vālūkābhyām vālūkābhyaḥ
Genitivevālūkāyāḥ vālūkayoḥ vālūkānām
Locativevālūkāyām vālūkayoḥ vālūkāsu

Adverb -vālūkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria