Declension table of ?vālukāmaya

Deva

MasculineSingularDualPlural
Nominativevālukāmayaḥ vālukāmayau vālukāmayāḥ
Vocativevālukāmaya vālukāmayau vālukāmayāḥ
Accusativevālukāmayam vālukāmayau vālukāmayān
Instrumentalvālukāmayena vālukāmayābhyām vālukāmayaiḥ vālukāmayebhiḥ
Dativevālukāmayāya vālukāmayābhyām vālukāmayebhyaḥ
Ablativevālukāmayāt vālukāmayābhyām vālukāmayebhyaḥ
Genitivevālukāmayasya vālukāmayayoḥ vālukāmayānām
Locativevālukāmaye vālukāmayayoḥ vālukāmayeṣu

Compound vālukāmaya -

Adverb -vālukāmayam -vālukāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria