Declension table of ?vālukāgaḍa

Deva

MasculineSingularDualPlural
Nominativevālukāgaḍaḥ vālukāgaḍau vālukāgaḍāḥ
Vocativevālukāgaḍa vālukāgaḍau vālukāgaḍāḥ
Accusativevālukāgaḍam vālukāgaḍau vālukāgaḍān
Instrumentalvālukāgaḍena vālukāgaḍābhyām vālukāgaḍaiḥ vālukāgaḍebhiḥ
Dativevālukāgaḍāya vālukāgaḍābhyām vālukāgaḍebhyaḥ
Ablativevālukāgaḍāt vālukāgaḍābhyām vālukāgaḍebhyaḥ
Genitivevālukāgaḍasya vālukāgaḍayoḥ vālukāgaḍānām
Locativevālukāgaḍe vālukāgaḍayoḥ vālukāgaḍeṣu

Compound vālukāgaḍa -

Adverb -vālukāgaḍam -vālukāgaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria