Declension table of ?vālukācaityakrīḍā

Deva

FeminineSingularDualPlural
Nominativevālukācaityakrīḍā vālukācaityakrīḍe vālukācaityakrīḍāḥ
Vocativevālukācaityakrīḍe vālukācaityakrīḍe vālukācaityakrīḍāḥ
Accusativevālukācaityakrīḍām vālukācaityakrīḍe vālukācaityakrīḍāḥ
Instrumentalvālukācaityakrīḍayā vālukācaityakrīḍābhyām vālukācaityakrīḍābhiḥ
Dativevālukācaityakrīḍāyai vālukācaityakrīḍābhyām vālukācaityakrīḍābhyaḥ
Ablativevālukācaityakrīḍāyāḥ vālukācaityakrīḍābhyām vālukācaityakrīḍābhyaḥ
Genitivevālukācaityakrīḍāyāḥ vālukācaityakrīḍayoḥ vālukācaityakrīḍānām
Locativevālukācaityakrīḍāyām vālukācaityakrīḍayoḥ vālukācaityakrīḍāsu

Adverb -vālukācaityakrīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria