Declension table of ?vālukābdhi

Deva

MasculineSingularDualPlural
Nominativevālukābdhiḥ vālukābdhī vālukābdhayaḥ
Vocativevālukābdhe vālukābdhī vālukābdhayaḥ
Accusativevālukābdhim vālukābdhī vālukābdhīn
Instrumentalvālukābdhinā vālukābdhibhyām vālukābdhibhiḥ
Dativevālukābdhaye vālukābdhibhyām vālukābdhibhyaḥ
Ablativevālukābdheḥ vālukābdhibhyām vālukābdhibhyaḥ
Genitivevālukābdheḥ vālukābdhyoḥ vālukābdhīnām
Locativevālukābdhau vālukābdhyoḥ vālukābdhiṣu

Compound vālukābdhi -

Adverb -vālukābdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria