Declension table of ?vāluṅka

Deva

NeuterSingularDualPlural
Nominativevāluṅkam vāluṅke vāluṅkāni
Vocativevāluṅka vāluṅke vāluṅkāni
Accusativevāluṅkam vāluṅke vāluṅkāni
Instrumentalvāluṅkena vāluṅkābhyām vāluṅkaiḥ
Dativevāluṅkāya vāluṅkābhyām vāluṅkebhyaḥ
Ablativevāluṅkāt vāluṅkābhyām vāluṅkebhyaḥ
Genitivevāluṅkasya vāluṅkayoḥ vāluṅkānām
Locativevāluṅke vāluṅkayoḥ vāluṅkeṣu

Compound vāluṅka -

Adverb -vāluṅkam -vāluṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria