Declension table of ?vālu

Deva

MasculineSingularDualPlural
Nominativevāluḥ vālū vālavaḥ
Vocativevālo vālū vālavaḥ
Accusativevālum vālū vālūn
Instrumentalvālunā vālubhyām vālubhiḥ
Dativevālave vālubhyām vālubhyaḥ
Ablativevāloḥ vālubhyām vālubhyaḥ
Genitivevāloḥ vālvoḥ vālūnām
Locativevālau vālvoḥ vāluṣu

Compound vālu -

Adverb -vālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria