Declension table of ?vālmīkitātparyataraṇi

Deva

FeminineSingularDualPlural
Nominativevālmīkitātparyataraṇiḥ vālmīkitātparyataraṇī vālmīkitātparyataraṇayaḥ
Vocativevālmīkitātparyataraṇe vālmīkitātparyataraṇī vālmīkitātparyataraṇayaḥ
Accusativevālmīkitātparyataraṇim vālmīkitātparyataraṇī vālmīkitātparyataraṇīḥ
Instrumentalvālmīkitātparyataraṇyā vālmīkitātparyataraṇibhyām vālmīkitātparyataraṇibhiḥ
Dativevālmīkitātparyataraṇyai vālmīkitātparyataraṇaye vālmīkitātparyataraṇibhyām vālmīkitātparyataraṇibhyaḥ
Ablativevālmīkitātparyataraṇyāḥ vālmīkitātparyataraṇeḥ vālmīkitātparyataraṇibhyām vālmīkitātparyataraṇibhyaḥ
Genitivevālmīkitātparyataraṇyāḥ vālmīkitātparyataraṇeḥ vālmīkitātparyataraṇyoḥ vālmīkitātparyataraṇīnām
Locativevālmīkitātparyataraṇyām vālmīkitātparyataraṇau vālmīkitātparyataraṇyoḥ vālmīkitātparyataraṇiṣu

Compound vālmīkitātparyataraṇi -

Adverb -vālmīkitātparyataraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria