Declension table of ?vālmīkihṛdaya

Deva

NeuterSingularDualPlural
Nominativevālmīkihṛdayam vālmīkihṛdaye vālmīkihṛdayāni
Vocativevālmīkihṛdaya vālmīkihṛdaye vālmīkihṛdayāni
Accusativevālmīkihṛdayam vālmīkihṛdaye vālmīkihṛdayāni
Instrumentalvālmīkihṛdayena vālmīkihṛdayābhyām vālmīkihṛdayaiḥ
Dativevālmīkihṛdayāya vālmīkihṛdayābhyām vālmīkihṛdayebhyaḥ
Ablativevālmīkihṛdayāt vālmīkihṛdayābhyām vālmīkihṛdayebhyaḥ
Genitivevālmīkihṛdayasya vālmīkihṛdayayoḥ vālmīkihṛdayānām
Locativevālmīkihṛdaye vālmīkihṛdayayoḥ vālmīkihṛdayeṣu

Compound vālmīkihṛdaya -

Adverb -vālmīkihṛdayam -vālmīkihṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria