Declension table of ?vālmīkabhauma

Deva

NeuterSingularDualPlural
Nominativevālmīkabhaumam vālmīkabhaume vālmīkabhaumāni
Vocativevālmīkabhauma vālmīkabhaume vālmīkabhaumāni
Accusativevālmīkabhaumam vālmīkabhaume vālmīkabhaumāni
Instrumentalvālmīkabhaumena vālmīkabhaumābhyām vālmīkabhaumaiḥ
Dativevālmīkabhaumāya vālmīkabhaumābhyām vālmīkabhaumebhyaḥ
Ablativevālmīkabhaumāt vālmīkabhaumābhyām vālmīkabhaumebhyaḥ
Genitivevālmīkabhaumasya vālmīkabhaumayoḥ vālmīkabhaumānām
Locativevālmīkabhaume vālmīkabhaumayoḥ vālmīkabhaumeṣu

Compound vālmīkabhauma -

Adverb -vālmīkabhaumam -vālmīkabhaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria