Declension table of ?vāllabhya

Deva

NeuterSingularDualPlural
Nominativevāllabhyam vāllabhye vāllabhyāni
Vocativevāllabhya vāllabhye vāllabhyāni
Accusativevāllabhyam vāllabhye vāllabhyāni
Instrumentalvāllabhyena vāllabhyābhyām vāllabhyaiḥ
Dativevāllabhyāya vāllabhyābhyām vāllabhyebhyaḥ
Ablativevāllabhyāt vāllabhyābhyām vāllabhyebhyaḥ
Genitivevāllabhyasya vāllabhyayoḥ vāllabhyānām
Locativevāllabhye vāllabhyayoḥ vāllabhyeṣu

Compound vāllabhya -

Adverb -vāllabhyam -vāllabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria