Declension table of ?vālkalī

Deva

FeminineSingularDualPlural
Nominativevālkalī vālkalyau vālkalyaḥ
Vocativevālkali vālkalyau vālkalyaḥ
Accusativevālkalīm vālkalyau vālkalīḥ
Instrumentalvālkalyā vālkalībhyām vālkalībhiḥ
Dativevālkalyai vālkalībhyām vālkalībhyaḥ
Ablativevālkalyāḥ vālkalībhyām vālkalībhyaḥ
Genitivevālkalyāḥ vālkalyoḥ vālkalīnām
Locativevālkalyām vālkalyoḥ vālkalīṣu

Compound vālkali - vālkalī -

Adverb -vālkali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria