Declension table of ?vālkalā

Deva

FeminineSingularDualPlural
Nominativevālkalā vālkale vālkalāḥ
Vocativevālkale vālkale vālkalāḥ
Accusativevālkalām vālkale vālkalāḥ
Instrumentalvālkalayā vālkalābhyām vālkalābhiḥ
Dativevālkalāyai vālkalābhyām vālkalābhyaḥ
Ablativevālkalāyāḥ vālkalābhyām vālkalābhyaḥ
Genitivevālkalāyāḥ vālkalayoḥ vālkalānām
Locativevālkalāyām vālkalayoḥ vālkalāsu

Adverb -vālkalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria