Declension table of ?vālka

Deva

MasculineSingularDualPlural
Nominativevālkaḥ vālkau vālkāḥ
Vocativevālka vālkau vālkāḥ
Accusativevālkam vālkau vālkān
Instrumentalvālkena vālkābhyām vālkaiḥ vālkebhiḥ
Dativevālkāya vālkābhyām vālkebhyaḥ
Ablativevālkāt vālkābhyām vālkebhyaḥ
Genitivevālkasya vālkayoḥ vālkānām
Locativevālke vālkayoḥ vālkeṣu

Compound vālka -

Adverb -vālkam -vālkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria