Declension table of ?vāliśikha

Deva

MasculineSingularDualPlural
Nominativevāliśikhaḥ vāliśikhau vāliśikhāḥ
Vocativevāliśikha vāliśikhau vāliśikhāḥ
Accusativevāliśikham vāliśikhau vāliśikhān
Instrumentalvāliśikhena vāliśikhābhyām vāliśikhaiḥ vāliśikhebhiḥ
Dativevāliśikhāya vāliśikhābhyām vāliśikhebhyaḥ
Ablativevāliśikhāt vāliśikhābhyām vāliśikhebhyaḥ
Genitivevāliśikhasya vāliśikhayoḥ vāliśikhānām
Locativevāliśikhe vāliśikhayoḥ vāliśikheṣu

Compound vāliśikha -

Adverb -vāliśikham -vāliśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria