Declension table of ?vālikājyavidha

Deva

NeuterSingularDualPlural
Nominativevālikājyavidham vālikājyavidhe vālikājyavidhāni
Vocativevālikājyavidha vālikājyavidhe vālikājyavidhāni
Accusativevālikājyavidham vālikājyavidhe vālikājyavidhāni
Instrumentalvālikājyavidhena vālikājyavidhābhyām vālikājyavidhaiḥ
Dativevālikājyavidhāya vālikājyavidhābhyām vālikājyavidhebhyaḥ
Ablativevālikājyavidhāt vālikājyavidhābhyām vālikājyavidhebhyaḥ
Genitivevālikājyavidhasya vālikājyavidhayoḥ vālikājyavidhānām
Locativevālikājyavidhe vālikājyavidhayoḥ vālikājyavidheṣu

Compound vālikājyavidha -

Adverb -vālikājyavidham -vālikājyavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria