Declension table of ?vālikā

Deva

FeminineSingularDualPlural
Nominativevālikā vālike vālikāḥ
Vocativevālike vālike vālikāḥ
Accusativevālikām vālike vālikāḥ
Instrumentalvālikayā vālikābhyām vālikābhiḥ
Dativevālikāyai vālikābhyām vālikābhyaḥ
Ablativevālikāyāḥ vālikābhyām vālikābhyaḥ
Genitivevālikāyāḥ vālikayoḥ vālikānām
Locativevālikāyām vālikayoḥ vālikāsu

Adverb -vālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria