Declension table of ?vālī

Deva

FeminineSingularDualPlural
Nominativevālī vālyau vālyaḥ
Vocativevāli vālyau vālyaḥ
Accusativevālīm vālyau vālīḥ
Instrumentalvālyā vālībhyām vālībhiḥ
Dativevālyai vālībhyām vālībhyaḥ
Ablativevālyāḥ vālībhyām vālībhyaḥ
Genitivevālyāḥ vālyoḥ vālīnām
Locativevālyām vālyoḥ vālīṣu

Compound vāli - vālī -

Adverb -vāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria