Declension table of ?vālguka

Deva

NeuterSingularDualPlural
Nominativevālgukam vālguke vālgukāni
Vocativevālguka vālguke vālgukāni
Accusativevālgukam vālguke vālgukāni
Instrumentalvālgukena vālgukābhyām vālgukaiḥ
Dativevālgukāya vālgukābhyām vālgukebhyaḥ
Ablativevālgukāt vālgukābhyām vālgukebhyaḥ
Genitivevālgukasya vālgukayoḥ vālgukānām
Locativevālguke vālgukayoḥ vālgukeṣu

Compound vālguka -

Adverb -vālgukam -vālgukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria