Declension table of ?vālguka

Deva

MasculineSingularDualPlural
Nominativevālgukaḥ vālgukau vālgukāḥ
Vocativevālguka vālgukau vālgukāḥ
Accusativevālgukam vālgukau vālgukān
Instrumentalvālgukena vālgukābhyām vālgukaiḥ vālgukebhiḥ
Dativevālgukāya vālgukābhyām vālgukebhyaḥ
Ablativevālgukāt vālgukābhyām vālgukebhyaḥ
Genitivevālgukasya vālgukayoḥ vālgukānām
Locativevālguke vālgukayoḥ vālgukeṣu

Compound vālguka -

Adverb -vālgukam -vālgukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria