Declension table of ?vālguda

Deva

MasculineSingularDualPlural
Nominativevālgudaḥ vālgudau vālgudāḥ
Vocativevālguda vālgudau vālgudāḥ
Accusativevālgudam vālgudau vālgudān
Instrumentalvālgudena vālgudābhyām vālgudaiḥ vālgudebhiḥ
Dativevālgudāya vālgudābhyām vālgudebhyaḥ
Ablativevālgudāt vālgudābhyām vālgudebhyaḥ
Genitivevālgudasya vālgudayoḥ vālgudānām
Locativevālgude vālgudayoḥ vālgudeṣu

Compound vālguda -

Adverb -vālgudam -vālgudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria