Declension table of ?vālgavyāyanī

Deva

FeminineSingularDualPlural
Nominativevālgavyāyanī vālgavyāyanyau vālgavyāyanyaḥ
Vocativevālgavyāyani vālgavyāyanyau vālgavyāyanyaḥ
Accusativevālgavyāyanīm vālgavyāyanyau vālgavyāyanīḥ
Instrumentalvālgavyāyanyā vālgavyāyanībhyām vālgavyāyanībhiḥ
Dativevālgavyāyanyai vālgavyāyanībhyām vālgavyāyanībhyaḥ
Ablativevālgavyāyanyāḥ vālgavyāyanībhyām vālgavyāyanībhyaḥ
Genitivevālgavyāyanyāḥ vālgavyāyanyoḥ vālgavyāyanīnām
Locativevālgavyāyanyām vālgavyāyanyoḥ vālgavyāyanīṣu

Compound vālgavyāyani - vālgavyāyanī -

Adverb -vālgavyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria