Declension table of vālavyajana

Deva

NeuterSingularDualPlural
Nominativevālavyajanam vālavyajane vālavyajanāni
Vocativevālavyajana vālavyajane vālavyajanāni
Accusativevālavyajanam vālavyajane vālavyajanāni
Instrumentalvālavyajanena vālavyajanābhyām vālavyajanaiḥ
Dativevālavyajanāya vālavyajanābhyām vālavyajanebhyaḥ
Ablativevālavyajanāt vālavyajanābhyām vālavyajanebhyaḥ
Genitivevālavyajanasya vālavyajanayoḥ vālavyajanānām
Locativevālavyajane vālavyajanayoḥ vālavyajaneṣu

Compound vālavyajana -

Adverb -vālavyajanam -vālavyajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria